Original

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥

Segmented

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् पन्थानम् ऋषिणा उद्दिष्टम् चित्रकूटस्य तम् ययुः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्पृष्ट्वा स्पृश् pos=vi
नद्याः नदी pos=n,g=f,c=6,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
उद्दिष्टम् उद्दिश् pos=va,g=m,c=2,n=s,f=part
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit