Original

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥

Segmented

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुप्तः स्वप् pos=va,g=m,c=1,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part
जहौ हा pos=v,p=3,n=s,l=lit
निद्राम् निद्रा pos=n,g=f,c=2,n=s
pos=i
तन्द्रीम् तन्द्रा pos=n,g=f,c=2,n=s
pos=i
प्रसक्तम् प्रसञ्ज् pos=va,g=m,c=2,n=s,f=part
pos=i
पथि पथिन् pos=n,g=m,c=7,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s