Original

सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ २२ ॥

Segmented

सु रम्यम् आसाद्य तु चित्रकूटम् नदीम् च ताम् माल्यवतीम् सु तीर्थाम् ननन्द हृष्टो मृग-पक्षि-जुष्टाम् जहौ च दुःखम् पुर-विप्रवासात्

Analysis

Word Lemma Parse
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तु तु pos=i
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
माल्यवतीम् माल्यवती pos=n,g=f,c=2,n=s
सु सु pos=i
तीर्थाम् तीर्थ pos=n,g=f,c=2,n=s
ननन्द नन्द् pos=v,p=3,n=s,l=lit
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
जहौ हा pos=v,p=3,n=s,l=lit
pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
पुर पुर pos=n,comp=y
विप्रवासात् विप्रवास pos=n,g=m,c=5,n=s