Original

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।वासाय सर्वे विविशुः समेताः सभां यथा देव गणाः सुधर्माम् ॥ २० ॥

Segmented

ताम् वृक्ष-पर्ण-छदनाम् मनोज्ञाम् यथाप्रदेशम् सु कृताम् निवाताम् वासाय सर्वे विविशुः समेताः सभाम् यथा देव-गणाः सुधर्माम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
पर्ण पर्ण pos=n,comp=y
छदनाम् छदन pos=n,g=f,c=2,n=s
मनोज्ञाम् मनोज्ञ pos=a,g=f,c=2,n=s
यथाप्रदेशम् यथाप्रदेशम् pos=i
सु सु pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
निवाताम् निवात pos=a,g=f,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
समेताः समे pos=va,g=m,c=1,n=p,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
यथा यथा pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सुधर्माम् सुधर्मा pos=n,g=f,c=2,n=s