Original

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप ॥ २ ॥

Segmented

सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् सम्प्रतिष्ठामहे कालः प्रस्थानस्य परंतप

Analysis

Word Lemma Parse
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
वन्यानाम् वन्य pos=n,g=m,c=6,n=p
वल्गु वल्गु pos=a,g=n,c=2,n=s
व्याहरताम् व्याहृ pos=va,g=m,c=6,n=p,f=part
स्वनम् स्वन pos=n,g=m,c=2,n=s
सम्प्रतिष्ठामहे सम्प्रस्था pos=v,p=1,n=p,l=lat
कालः काल pos=n,g=m,c=1,n=s
प्रस्थानस्य प्रस्थान pos=n,g=n,c=6,n=s
परंतप परंतप pos=a,g=m,c=8,n=s