Original

रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः ।पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ १९ ॥

Segmented

रामः स्नात्वा तु नियतो गुणवाञ् जप्य-कोविदः पाप-संशमनम् रामः चकार बलिम् उत्तमम्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
तु तु pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
गुणवाञ् गुणवत् pos=a,g=m,c=1,n=s
जप्य जप्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
पाप पाप pos=n,comp=y
संशमनम् संशमन pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
बलिम् बलि pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s