Original

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ १७ ॥

Segmented

तम् तु पक्वम् समाज्ञाय निष्टप्तम् छिन्न-शोणितम् लक्ष्मणः पुरुष-व्याघ्रम् अथ राघवम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पक्वम् पक्व pos=a,g=m,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
निष्टप्तम् निष्टप् pos=va,g=n,c=2,n=s,f=part
छिन्न छिद् pos=va,comp=y,f=part
शोणितम् शोणित pos=n,g=m,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan