Original

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान्द्रुमान् ।आजहार ततश्चक्रे पर्ण शालामरिं दम ॥ १४ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा सौमित्रिः विविधान् द्रुमान् आजहार ततः चक्रे पर्ण-शालाम् अरिंदमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
पर्ण पर्ण pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s