Original

तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ १२ ॥

Segmented

तम् तु पर्वतम् आसाद्य नाना पक्षि-गण-आयुतम् अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वासो वास pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तावद् तावत् pos=i
अत्र अत्र pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
रमेमहि रम् pos=v,p=1,n=p,l=vidhilin