Original

ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ ११ ॥

Segmented

ततस् तौ पाद-चारेन गच्छन्तौ सह सीतया रम्यम् आसेदतुः शैलम् चित्रकूटम् मनोरमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
पाद पाद pos=n,comp=y
चारेन चार pos=n,g=m,c=3,n=s
गच्छन्तौ गम् pos=va,g=m,c=1,n=d,f=part
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
आसेदतुः आसद् pos=v,p=3,n=d,l=lit
शैलम् शैल pos=n,g=m,c=2,n=s
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
मनोरमम् मनोरम pos=a,g=m,c=2,n=s