Original

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ ९ ॥

Segmented

प्रातस् त्वाम् अभिषेक्ता हि यौवराज्ये पिता दशरथः प्रीत्या ययातिम् नहुषो यथा

Analysis

Word Lemma Parse
प्रातस् प्रातर् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिषेक्ता हि pos=i
हि यौवराज्य pos=n,g=n,c=2,n=d
यौवराज्ये नराधिप pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
यथा यथा pos=i