Original

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।उपवासं भवानद्य करोतु सह सीतया ॥ ८ ॥

Segmented

प्रसन्नस् ते पिता राम यौवराज्यम् अवाप्स्यसि उपवासम् भवान् अद्य करोतु सह सीतया

Analysis

Word Lemma Parse
प्रसन्नस् प्रसद् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
उपवासम् उपवास pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
करोतु कृ pos=v,p=3,n=s,l=lot
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s