Original

स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः ॥ ७ ॥

Segmented

स च एनम् प्रश्रितम् दृष्ट्वा सम्भाष्य अभिप्रसाद्य च प्रिय-अर्हम् हर्षयन् रामम् इत्य् उवाच पुरोहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रश्रितम् प्रश्रि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सम्भाष्य सम्भाष् pos=vi
अभिप्रसाद्य अभिप्रसादय् pos=vi
pos=i
प्रिय प्रिय pos=a,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s