Original

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ६ ॥

Segmented

अभ्येत्य त्वरमाणः च रथ-अभ्याशम् मनीषिणः ततो ऽवतारयामास परिगृह्य रथात् स्वयम्

Analysis

Word Lemma Parse
अभ्येत्य अभ्ये pos=vi
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
रथ रथ pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=6,n=s
ततो ततस् pos=i
ऽवतारयामास अवतारय् pos=v,p=3,n=s,l=lit
परिगृह्य परिग्रह् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i