Original

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् ॥ ५ ॥

Segmented

तम् आगतम् ऋषिम् रामस् त्वरन्न् इव स सम्भ्रमः मानयिष्यन् स मान-अर्हम् निश्चक्राम निवेशनात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
रामस् राम pos=n,g=m,c=1,n=s
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
pos=i
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
मानयिष्यन् मानय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मान मान pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
निवेशनात् निवेशन pos=n,g=n,c=5,n=s