Original

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ४ ॥

Segmented

स राम-भवनम् प्राप्य पाण्डुर-अभ्र-घन-प्रभम् तिस्रः कक्ष्या रथेन एव विवेश मुनि-सत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
तिस्रः त्रि pos=n,g=f,c=2,n=p
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s