Original

तथेति च स राजानमुक्त्वा वेदविदां वरः ।स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ ३ ॥

Segmented

तथा इति च स राजानम् उक्त्वा वेद-विदाम् वरः स्वयम् वसिष्ठो भगवान् ययौ राम-निवेशनम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
राम राम pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s