Original

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २३ ॥

Segmented

गुरुणा त्व् अभ्यनुज्ञातो मनुज-ओघम् विसृज्य तम् विवेश अन्तःपुरम् राजा सिंहो गिरि-गुहाम् इव

Analysis

Word Lemma Parse
गुरुणा गुरु pos=n,g=m,c=3,n=s
त्व् तु pos=i
अभ्यनुज्ञातो अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
मनुज मनुज pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
गुहाम् गुहा pos=n,g=f,c=2,n=s
इव इव pos=i