Original

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ २२ ॥

Segmented

तम् आगतम् अभिप्रेक्ष्य हित्वा राज-आसनम् नृपः पप्रच्छ स च तस्मै तत् कृतम् इत्य् अभ्यवेदयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
हित्वा हा pos=vi
राज राजन् pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इत्य् इति pos=i
अभ्यवेदयत् अभिवेदय् pos=v,p=3,n=s,l=lan