Original

एवं तं जनसंबाधं राजमार्गं पुरोहितः ।व्यूहन्निव जनौघं तं शनै राज कुलं ययौ ॥ २० ॥

Segmented

एवम् तम् जन-सम्बाधम् राजमार्गम् पुरोहितः इव जन-ओघम् तम् शनै राज-कुलम् ययौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
जन जन pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
राजमार्गम् राजमार्ग pos=n,g=m,c=2,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
इव इव pos=i
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शनै शनैस् pos=i
राज राजन् pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit