Original

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥

Segmented

गच्छ उपवासम् काकुत्स्थम् कारय अद्य तपः-धनैः श्री-यशः-राज्य-लाभाय वध्वा सह यत-व्रतम्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
उपवासम् उपवास pos=n,g=m,c=2,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
कारय कारय् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
तपः तपस् pos=n,comp=y
धनैः धन pos=n,g=m,c=8,n=s
श्री श्री pos=n,comp=y
यशः यशस् pos=n,comp=y
राज्य राज्य pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
वध्वा वधू pos=n,g=f,c=3,n=s
सह सह pos=i
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s