Original

प्रजालंकारभूतं च जनस्यानन्दवर्धनम् ।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम् ॥ १९ ॥

Segmented

प्रजा-अलंकार-भूतम् च जनस्य आनन्द-वर्धनम् उत्सुको ऽभूज् जनो द्रष्टुम् तम् अयोध्या-महा-उत्सवम्

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
अलंकार अलंकार pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
pos=i
जनस्य जन pos=n,g=m,c=6,n=s
आनन्द आनन्द pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
उत्सुको उत्सुक pos=a,g=m,c=1,n=s
ऽभूज् भू pos=v,p=3,n=s,l=lun
जनो जन pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अयोध्या अयोध्या pos=n,comp=y
महा महत् pos=a,comp=y
उत्सवम् उत्सव pos=n,g=m,c=2,n=s