Original

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १७ ॥

Segmented

सिच्-संमृष्ट-रथ्या हि तद् अहः वन-मालिन् आसीद् अयोध्या नगरी समुच्छ्रित-गृह-ध्वजा

Analysis

Word Lemma Parse
सिच् सिच् pos=va,comp=y,f=part
संमृष्ट सम्मृज् pos=va,comp=y,f=part
रथ्या रथ्या pos=n,g=f,c=1,n=s
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=,c=2,n=s
वन वन pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
समुच्छ्रित समुच्छ्रि pos=va,comp=y,f=part
गृह गृह pos=n,comp=y
ध्वजा ध्वज pos=n,g=f,c=1,n=s