Original

जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १६ ॥

Segmented

जन-वृन्द-ऊर्मि-संघर्ष-हर्ष-स्वनवत् तदा बभूव राजमार्गस्य सागरस्य इव निस्वनः

Analysis

Word Lemma Parse
जन जन pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
संघर्ष संघर्ष pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
स्वनवत् स्वनवत् pos=a,g=m,c=6,n=s
तदा तदा pos=i
बभूव भू pos=v,p=3,n=s,l=lit
राजमार्गस्य राजमार्ग pos=n,g=m,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s