Original

स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ १४ ॥

Segmented

स राज-भवन-प्रख्या तस्माद् राम-निवेशनात् निर्गत्य ददृशे मार्गम् वसिष्ठो जन-संवृतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
भवन भवन pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
राम राम pos=n,comp=y
निवेशनात् निवेशन pos=n,g=n,c=5,n=s
निर्गत्य निर्गम् pos=vi
ददृशे दृश् pos=v,p=3,n=s,l=lit
मार्गम् मार्ग pos=n,g=m,c=2,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part