Original

हृष्टनारी नरयुतं रामवेश्म तदा बभौ ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १३ ॥

Segmented

हृष्ट-नारी-नर-युतम् राम-वेश्म तदा बभौ यथा मत्त-द्विज-गणम् प्रफुल्ल-नलिनम् सरः

Analysis

Word Lemma Parse
हृष्ट हृष् pos=va,comp=y,f=part
नारी नारी pos=n,comp=y
नर नर pos=n,comp=y
युतम् युत pos=a,g=n,c=1,n=s
राम राम pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
तदा तदा pos=i
बभौ भा pos=v,p=3,n=s,l=lit
यथा यथा pos=i
मत्त मद् pos=va,comp=y,f=part
द्विज द्विज pos=n,comp=y
गणम् गण pos=n,g=n,c=1,n=s
प्रफुल्ल प्रफुल्ल pos=a,comp=y
नलिनम् नलिन pos=n,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s