Original

सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः ।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १२ ॥

Segmented

सुहृद्भिस् तत्र रामो ऽपि तान् अनुज्ञाप्य सर्वशः सभाजितो विवेश अथ तान् अनुज्ञाप्य सर्वशः

Analysis

Word Lemma Parse
सुहृद्भिस् सुहृद् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
अनुज्ञाप्य अनुज्ञापय् pos=vi
सर्वशः सर्वशस् pos=i
सभाजितो सभाजित pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
अनुज्ञाप्य अनुज्ञापय् pos=vi
सर्वशः सर्वशस् pos=i