Original

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ ११ ॥

Segmented

ततो यथावद् रामेण स राज्ञो गुरुः अर्चितः अभ्यनुज्ञाप्य काकुत्स्थम् ययौ राम-निवेशनात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यथावद् यथावत् pos=i
रामेण राम pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
अभ्यनुज्ञाप्य अभ्यनुज्ञापय् pos=vi
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
राम राम pos=n,comp=y
निवेशनात् निवेशन pos=n,g=n,c=5,n=s