Original

इत्युक्त्वा स तदा राममुपवासं यतव्रतम् ।मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः ॥ १० ॥

Segmented

इत्य् उक्त्वा स तदा रामम् उपवासम् यत-व्रतम् मन्त्रवत् कारयामास वैदेह्या सहितम् मुनिः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
उपवासम् उपवास pos=n,g=m,c=2,n=s
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
मन्त्रवत् मन्त्रवत् pos=i
कारयामास कारय् pos=v,p=3,n=s,l=lit
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s