Original

संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥

Segmented

संदिश्य रामम् नृपतिः श्वस् भाविन् अभिषेचने पुरोहितम् समाहूय वसिष्ठम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
संदिश्य संदिश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
श्वस् श्वस् pos=i
भाविन् भाविन् pos=a,g=n,c=7,n=s
अभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan