Original

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ।बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने ॥ १४ ॥

Segmented

क्रोश-मात्रम् ततो गत्वा भ्रातरौ राम-लक्ष्मणौ बहून् मेध्यान् मृगान् हत्वा चेरतुः यमुना-वने

Analysis

Word Lemma Parse
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
बहून् बहु pos=a,g=m,c=2,n=p
मेध्यान् मेध्य pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
चेरतुः चर् pos=v,p=3,n=d,l=lit
यमुना यमुना pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s