Original

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे ।गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः ॥ ८ ॥

Segmented

धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवाकरे गङ्गा-यमुनयोः संधौ प्रापतुः निलयम् मुनेः

Analysis

Word Lemma Parse
धन्विनौ धन्विन् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सुखम् सुखम् pos=i
गत्वा गम् pos=vi
लम्बमाने लम्ब् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
गङ्गा गङ्गा pos=n,comp=y
यमुनयोः यमुना pos=n,g=f,c=6,n=d
संधौ संधि pos=n,g=m,c=7,n=s
प्रापतुः प्राप् pos=v,p=3,n=d,l=lit
निलयम् निलय pos=n,g=m,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s