Original

दारूणि परिभिन्नानि वनजैरुपजीविभिः ।भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ॥ ७ ॥

Segmented

दारूणि परिभिन्नानि वनजैः उपजीविभिः भरद्वाज-आश्रमे च एते दृश्यन्ते विविधा द्रुमाः

Analysis

Word Lemma Parse
दारूणि दारु pos=n,g=n,c=1,n=p
परिभिन्नानि परिभिद् pos=va,g=n,c=1,n=p,f=part
वनजैः वनज pos=n,g=m,c=3,n=p
उपजीविभिः उपजीविन् pos=a,g=m,c=3,n=p
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
विविधा विविध pos=a,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p