Original

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् ।अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः ॥ ५ ॥

Segmented

प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् अग्नेः भगवतः केतुम् मन्ये संनिहितो मुनिः

Analysis

Word Lemma Parse
प्रयागम् प्रयाग pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
धूमम् धूम pos=n,g=m,c=2,n=s
उन्नतम् उन्नम् pos=va,g=m,c=2,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=6,n=s
भगवतः भगवत् pos=a,g=m,c=6,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s