Original

यथाक्षेमेण गच्छन्स पश्यंश्च विविधान्द्रुमान् ।निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ॥ ४ ॥

Segmented

यथाक्षेमेण गच्छन् स पश्यंः च विविधान् द्रुमान् निवृत्त-मात्रे दिवसे रामः सौमित्रिम् अब्रवीत्

Analysis

Word Lemma Parse
यथाक्षेमेण यथाक्षेमेण pos=i
गच्छन् गम् pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
पश्यंः पश् pos=va,g=m,c=1,n=s,f=part
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
निवृत्त निवृत् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan