Original

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ ३६ ॥

Segmented

प्रहृः-कोयष्टिक-कोकिल-स्वनैः विनादितम् तम् वसुधा-धरम् शिवम् मृगैः च मत्तैः बहुभिः च कुञ्जरैः सु रम्यम् आसाद्य समावस आश्रमम्

Analysis

Word Lemma Parse
प्रहृः प्रहृष् pos=va,comp=y,f=part
कोयष्टिक कोयष्टिक pos=n,comp=y
कोकिल कोकिल pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
विनादितम् विनादय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
वसुधा वसुधा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
शिवम् शिव pos=a,g=m,c=2,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
समावस समावस् pos=v,p=2,n=s,l=lot
आश्रमम् आश्रम pos=n,g=m,c=2,n=s