Original

तत्र कुञ्जरयूथानि मृगयूथानि चाभितः ।विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव ॥ ३५ ॥

Segmented

तत्र कुञ्जर-यूथा मृग-यूथा च अभितस् विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कुञ्जर कुञ्जर pos=n,comp=y
यूथा यूथ pos=n,g=n,c=1,n=p
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=1,n=p
pos=i
अभितस् अभितस् pos=i
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
वनान्तेषु वनान्त pos=n,g=m,c=7,n=p
तानि तद् pos=n,g=n,c=2,n=p
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
राघव राघव pos=n,g=m,c=8,n=s