Original

प्रभातायां रजन्यां तु भरद्वाजमुपागमत् ।उवाच नरशार्दूलो मुनिं ज्वलिततेजसं ॥ ३२ ॥

Segmented

प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् उवाच नर-शार्दूलः मुनिम् ज्वलित-तेजसम्

Analysis

Word Lemma Parse
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
तु तु pos=i
भरद्वाजम् भरद्वाज pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
उवाच वच् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s