Original

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः ।प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥ ३१ ॥

Segmented

तस्य प्रयागे रामस्य तम् महा-ऋषिम् उपेयुषः प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=6,n=s,f=part
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
रजनी रजनी pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
चित्राः चित्र pos=a,g=f,c=2,n=p
कथयतः कथय् pos=va,g=m,c=6,n=s,f=part
कथाः कथा pos=n,g=f,c=2,n=p