Original

स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम् ।सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥ ३० ॥

Segmented

स रामम् सर्व-कामैः तम् भरद्वाजः प्रिय-अतिथिम् स भार्यम् सह च भ्रात्रा प्रतिजग्राह धर्म-विद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
सह सह pos=i
pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s