Original

ते भूमिमागान्विविधान्देशांश्चापि मनोरमान् ।अदृष्टपूर्वान्पश्यन्तस्तत्र तत्र यशस्विनः ॥ ३ ॥

Segmented

ते भूमिम् आगान् विविधान् देशांः च अपि मनोरमान् अ दृष्ट-पूर्वान् पश्यन्तस् तत्र तत्र यशस्विनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
आगान् आगा pos=v,p=3,n=p,l=lun
विविधान् विविध pos=a,g=m,c=2,n=p
देशांः देश pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
मनोरमान् मनोरम pos=a,g=m,c=2,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
पश्यन्तस् पश् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p