Original

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम् ।इह वा वनवासाय वस राम मया सह ॥ २९ ॥

Segmented

प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् इह वा वन-वासाय वस राम मया सह

Analysis

Word Lemma Parse
प्रविविक्तम् प्रविविक्त pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
सुखम् सुख pos=a,g=m,c=2,n=s
इह इह pos=i
वा वा pos=i
वन वन pos=n,comp=y
वासाय वास pos=n,g=m,c=4,n=s
वस वस् pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i