Original

ऋषयस्तत्र बहवो विहृत्य शरदां शतम् ।तपसा दिवमारूढाः कपालशिरसा सह ॥ २८ ॥

Segmented

ऋषयस् तत्र बहवो विहृत्य शरदाम् शतम् तपसा दिवम् आरूढाः कपालशिरसा सह

Analysis

Word Lemma Parse
ऋषयस् ऋषि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बहवो बहु pos=a,g=m,c=1,n=p
विहृत्य विहृ pos=vi
शरदाम् शरद् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
कपालशिरसा कपालशिरस् pos=n,g=m,c=3,n=s
सह सह pos=i