Original

यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते ।कल्याणानि समाधत्ते न पापे कुरुते मनः ॥ २७ ॥

Segmented

यावता चित्रकूटस्य नरः शृङ्गाण्य् अवेक्षते कल्याणानि समाधत्ते न पापे कुरुते मनः

Analysis

Word Lemma Parse
यावता यावत् pos=a,g=n,c=3,n=s
चित्रकूटस्य चित्रकूट pos=n,g=m,c=6,n=s
नरः नर pos=n,g=m,c=1,n=s
शृङ्गाण्य् शृङ्ग pos=n,g=n,c=2,n=p
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
कल्याणानि कल्याण pos=a,g=n,c=2,n=p
समाधत्ते समाधा pos=v,p=3,n=s,l=lat
pos=i
पापे पाप pos=n,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s