Original

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः ।चित्रकूट इति ख्यातो गन्धमादनसंनिभः ॥ २६ ॥

Segmented

गोलाङ्गूल-अनुचीर्णः वानर-ऋक्ष-निषेवितः चित्रकूट इति ख्यातो गन्धमादन-संनिभः

Analysis

Word Lemma Parse
गोलाङ्गूल गोलाङ्गूल pos=n,comp=y
अनुचीर्णः अनुचर् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part
चित्रकूट चित्रकूट pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
गन्धमादन गन्धमादन pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s