Original

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि ।महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः ॥ २५ ॥

Segmented

दश-क्रोशे इतस् तात गिरिः यस्मिन् निवत्स्यसि महा-ऋषि-सेवितः पुण्यः सर्वतः सुख-दर्शनः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
क्रोशे क्रोश pos=n,g=m,c=7,n=s
इतस् इतस् pos=i
तात तात pos=n,g=m,c=8,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
निवत्स्यसि निवस् pos=v,p=2,n=s,l=lrt
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
पुण्यः पुण्य pos=a,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
सुख सुख pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s