Original

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः ।राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत् ॥ २४ ॥

Segmented

एतच् छ्रुत्वा शुभम् वाक्यम् भरद्वाजो महा-मुनिः राघवस्य ततो वाक्यम् अर्थ-ग्राहक अब्रवीत्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
ग्राहक ग्राहक pos=a,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan