Original

भगवन्नित आसन्नः पौरजानपदो जनः ।आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः ।अनेन कारणेनाहमिह वासं न रोचये ॥ २२ ॥

Segmented

भगवन्न् इत आसन्नः पौर-जानपदः जनः आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः अनेन कारणेन अहम् इह वासम् न रोचये

Analysis

Word Lemma Parse
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इत इतस् pos=i
आसन्नः आसद् pos=va,g=m,c=1,n=s,f=part
पौर पौर pos=n,comp=y
जानपदः जानपद pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
प्रेक्षको प्रेक्षक pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
वासम् वास pos=n,g=m,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat