Original

एवमुक्तस्तु वचनं भरद्वाजेन राघवः ।प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः ॥ २१ ॥

Segmented

एवम् उक्तस् तु वचनम् भरद्वाजेन राघवः प्रत्युवाच शुभम् वाक्यम् रामः सर्व-हिते रतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
भरद्वाजेन भरद्वाज pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part