Original

यत्र भागीरथी गङ्गा यमुनामभिवर्तते ।जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ॥ २ ॥

Segmented

यत्र भागीरथी गङ्गा यमुनाम् अभिवर्तते जग्मुस् तम् देशम् उद्दिश्य विगाह्य सु महत् वनम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
जग्मुस् गम् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
विगाह्य विगाह् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s